मम नाम मनोज: अस्ति | अहं संस्कृतप्रिय: अस्मि | संस्कृते अनेकानि पुस्तकानि सन्ति, परन्तु यदि वयं संस्कृतं न जानीमः तर्हि तानि पुस्तकानि पठितुम् असमर्था: | भारतीय सनातनधर्मविचारा: सर्वं संस्कृते रचिता: सन्ति | वेदोपनिशद्गीता: कस्मिन् भाषायां सन्ति ?
अल्प प्रयत्नेनैव पठितुं तथा लिखितुम् अपि शक्यते | केवलं दशदिनाध्ययनेनैव लघु वाक्यानि वक्तुं शक्यते |
कठिना भाषा न | अति सुलभा सुन्दरा सरला भाषा|परन्तु सर्वेषु विद्यालयेषु प्रप्रथमं व्याकरणं पाठयन्ति| तदर्थं क्लिष्टं इति सर्वे मन्यन्ते | गृहे शिशु: मातृभाषां कथं अधिगच्छति ? प्रथमं व्याकरणं जानाति उत शब्दान् वाक्यानि ? तत्प्रकारेणैव विद्यालयेषु अपि पाठनीयम् |
परन्तु यत्किमपि मेकौले कृतवान् इदानीमपि तदेव सर्वत्र अनुसरन्ति | इदानीन्तन जना: वैदिक-व्यवहारिक-लौकिक-संस्कृतग्रन्था: आङ्ग्लभाषायां पठन्ति | अन्यै: कृतम् अनुवादपुस्तकं किमर्थं ? स्वयं पठनीयं ज्ञातव्यं |
देवस्य गुरो: मातापितु: च आशीर्वादं स्वीकृत्य अद्यप्रभृति: अहं संस्कृतपुस्तकपरिचयं प्रतिमासं लिखामि |
कृपया पठतु प्रसरतु अभिनन्दतु |
|| साई राम् ||
भोः मनोजवर्य सुन्दरं सललितं प्रयत्नं।
जूम् मध्ये शनिवासरे मम मित्रं संस्कृतस्य शिक्षणाय कक्षा चालयति। यदि अवकाशः अस्ति चेत् आगच्छतु।
नामः न। नाम एव।
LikeLiked by 1 person
भवत: / भवत्या: परिचय: …..
LikeLike
Wonderful initiative Manoj. I would love to learn Sanskrit. Eagerly look forward for your arrivals of monthly versions.
May Swami bless you.
LikeLike