स्वागतं | मम नाम मनोज: | भवत: / भवत्या: नाम किम् ?
अहं नगरे निवसामि | कस्मिन् नगरे भवान् जानाति वा ?
चिन्ता मास्तु | इदानीम् कोरोना कारणत: आगन्तुं न शक्यते |
मम गृहस्य पुरत: बृहत् क्रीडाङ्गणं सुन्दरं उद्यानं च स्त: |
गृहे मतापितरौ अग्रज: भ्रातृजाया तयो: पुत्रौ च निवसन्ति |
भवान् किं किं ज्ञातुं इच्छति | पृच्छतु | अहं संस्कृते निपुण: भवितुं इच्छामि |
किमर्थं ? अस्माकं ऐतिहासिकपुस्तकानि सर्वे संस्कृते लिखितानि सन्ति |
अहं अन्ये अनुवादकृतं पुस्तकं पठितुं नेच्छामि | कथं ज्ञातुं शक्यते यदि अनुवादं सम्यक् अस्ति इति ?
भगवत्गीता, वेदा:, उपनिषद्मन्त्रा:, संस्कृते एव सन्ति |
मम जीवन आशा - संस्कृते वदामि लिखामि पठामि चिन्तयामि |
एतां लक्ष्यां प्राप्तुं निश्चयेन एकाग्रतया नित्यपठनं करणीयम् |
गुरो: आशीर्वादम् अपि अत्यावश्यकं |
लघु कथा: संस्कृते अनुवादं कृत्वा प्रकाशितवान् | (अत्र पठतु - https://storyweaver.org.in/users/4456-manoj-gadi)
अस्तु पुनर्मिलाम:
(कृपया दोषान् सूचयतु)
Like this:
Like Loading...
Related
अहो मनोजमहाभागाः। नमस्तुभ्यम्। तव एतत् प्रयासम् श्लाघनीयम्। अहो मनोजमहाभागाः। नमस्तुभ्यम्। तव एतत् प्रयासम् श्लाघनीयम्। ममापि एतदेव लक्ष्यं। संस्कृतमभाषायाम् नैपुण्यम् प्राप्तुम् ‘वार्तावलि’ इति संस्कृतकार्यक्रमम् तव सहायं करिष्यति, अहम् मन्ये। तव विचारम् अवलोक्य, संस्कृतम् प्रति मम उत्सुकता वर्धते। धन्यवादाः। नमो नमः।
LikeLiked by 1 person
अहो मनोजमहाभागाः। नमस्तुभ्यम्। तव एतत् प्रयासम् श्लाघनीयम्! ममापि एतदेव लक्ष्यं। संस्कृतभाषायाम् नैपुण्यम् प्राप्तुम् ‘वार्तावलि’ इति संस्कृतकार्यक्रमम् तव सहायं करिष्यति, अहम् मन्ये। तव विचारम् अवलोक्य, संस्कृतम् प्रति मम उत्सुकता वर्धते। धन्यवादाः। नमो नमः।
LikeLiked by 1 person
अहो ! धन्योस्मि ।
यदि उद्युक्त: आवां मलित्वा youtube channel अथवा podcast आरम्भं कर्तुं शक्नुव: ।
वार्तान्, संभाषणानि, क्रीडा:, कथाश्रवणं, सुभाषितानि, श्लोकान्, प्रहेलिकान्, इत्यादि प्रकाशयितुं शक्यावहे ।
LikeLike