कमलाकर:

रमेश: – मनोज नमो नम: | कथं अस्ति भवान् ? किं करोति इदनीम् ?

मनोज: – रमेश, अहं अद्य संस्कृतकथां पठामि तदनन्तरं निद्रां करोमि | भवत: मतापितरौ कुशलौ एव खलु |

रमेश: – तयो: आरोग्यं स्वस्थं एव, देवकृपया | कां कथां पठति ?

मनोज: – उन्नता कथा | कमलाकरस्य बालकस्य कथा अस्ति | तस्य जीवने अनेकानि कष्ठानि भवन्ति बाल्यकालात् एव |

रमेश: – अहं केवलं कथाया: नाम पृष्टवान् |

मनोज: – रमेश, एकवारं शृणोतु | उन्नता कथा अस्ति |

रमेश: – शीघ्रम् वदतु | मम जङ्घमदूरवाण्यां स्वल्पं धनं एव |

मनोज: – अस्तु अस्तु | शृणोतु | यदा कमलाकर: द्वादशवर्षीय: माता दिवङ्गता | पिता तु प्रतिदिनं ग्रामात् नगरं गत्वा आपणे कार्यं करोति परन्तु वेतनं अधिकं नास्ति | बालक: प्रतिदिनं गृहकार्यं कृत्वा विद्यालयं गच्छति | कमलाकर: मातरं अनेकवारं स्मरति निद्रायां अपि | पिता पुत्रपालनाय विवाहं पुन: करोति | परन्तु विमाता निर्दया |

रमेश: – अग्रे किं भवति ? कमलाकरस्य जीवनं इतोऽपि कष्ठकरं भवति किं?

मनोज: – आम् | पिता नगरे एव वसति यत: प्रतिदिनं गमनागमनं कठिनं | माता पुत्रं विद्यालयं गन्तुं विरोधं करोति | सर्वगृहकार्यं कमलाकरेण कारयति |

रमेश: – स: तस्य परिस्तिथिं जनकं वदति किं?

मनोज: – कदापि न | माता तं वनं अपि प्रेषयति काष्ठानि आनेतुं | तथापि कमलाकर: पितरं किमपि न वदति | यत्किमपि कार्यं माता आज्ञापयति श्रद्धया करोति |

रमेश: – कमलाकर: साधारण बालक: नास्ति |

मनोज: – आम् | एकवारं वने पक्षयुता देवी प्रत्यक्षी भवति | सा वरं ददाति कमलाकराय | वरात् स: यत्किमपि प्राप्तुं अवकाशं लभ्यते परन्तु किमपि न इच्छति |

रमेश: – मूर्ख: स: !

मनोज: – उत्तम: स: | अग्रे अवगन्तुं शक्यते |

रमेश: – कथं ? अहमपि कथां पठितुं इच्छामि | सूचयतु

मनोज: – चन्दमामा-मासपत्रिकायां अस्ति |

रमेश: – श्व: कथां पूरयतु | भोजनार्थं गन्तव्यं इदनीम् |

मनोज: – अस्तु | शुभरात्रि: |

पाठक: – यदि दोषा: सन्ति , कृपया ‘comments’ मध्ये मां सूचयतु | धन्योस्मि |

2 Comments

  1. सम्यक् लिखितं भवता। कुत्रापि टङ्कणदोषाणि सन्ति। मतापितरौ यथा।

    उत्तमं प्रयत्नं। मनोज एवमेव नियततया करणीयम्।

    Like

  2. सम्यक् लेखितं भवता। कुत्रापि टङ्कणदोषाणि सन्ति। मतापितरौ यथा।

    उत्तमं प्रयत्नं। मनोज एवमेव नियततया करणीयम्।

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s