राधा सुप्रियां मिलति |

राधा – हे सुप्रिये |

सुप्रिया – हे राधे | कुत्र गतवती ?

राधा – विपणिं गत्वा ग्रन्थालयं गतवती |

सुप्रिया – किमर्थं ?

राधा – विपण्यां “New Traders” आपणत: नूतनम् आसन्दं क्रीतवती | ग्रन्थालयत: पुस्तकं नीतवती पठनार्थं |

सुप्रिया – कियत् मूल्यं ?

राधा – Rs ५,०००/-

सुप्रिया – अहो ! अत्यधिकं अस्ति | गतमासे मम मित्रं अन्तर्जालमध्ये “Amazon” जालस्थाने केवलं Rs ३,५००/- दत्वा क्रीतवान् | आपणिक: गृहं आगम्य वस्तुं दत्तवान् अपि |

राधा – एवं वा | अस्तु | यदि पुन: आवश्यकं अस्ति चेत् भवत्या: मित्रस्य साहाय्यं स्वीकरिष्यामि |

सुप्रिया – किं पठसि ?

राधा – पुस्तकस्य नाम – “राष्ट्रनायक: डा. अम्बेडकर:” | संस्कृतभारत्या प्रकाशित: |

सुप्रिया – जीवनकथा वा ?

राधा – आम् | भवती जानाति ? अम्बेडकर: अपि अस्माकं राष्ट्रीयभाषा संस्कृतं भवितुं इष्टवान् च अङ्गीकृतवान् |

सुप्रिया – मया एतं विषयं पूर्वं न ज्ञातम् |

राधा – अस्पृश्यजनानां हिताय अनेकानि कार्याणि कृतवान् | तावत् एव ते तेषां नायक: इति मन्यन्ते |

सुप्रिया – अहं अपि पुस्तकं पठितुं इच्छामि | कथं क्रेतुं शक्नोमि?

राधा – “https://www.samskritabharati.in/bookstore” जालस्थानं गत्वा ‘जीवनचरित्रम्’ भागं चिनोतु | तत: प्राप्तुं शक्यसे |

सुप्रिया – अस्तु धन्यवाद: | इदानीम् गन्तव्यं कार्यालयं | पुनर्मिलाव: |

पाठक: – यदि दोषा: सन्ति , कृपया ‘comments’ मध्ये मां सूचयतु | धन्योस्मि |

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s