राधा – हे सुप्रिये |
सुप्रिया – हे राधे | कुत्र गतवती ?
राधा – विपणिं गत्वा ग्रन्थालयं गतवती |
सुप्रिया – किमर्थं ?
राधा – विपण्यां “New Traders” आपणत: नूतनम् आसन्दं क्रीतवती | ग्रन्थालयत: पुस्तकं नीतवती पठनार्थं |
सुप्रिया – कियत् मूल्यं ?
राधा – Rs ५,०००/-
सुप्रिया – अहो ! अत्यधिकं अस्ति | गतमासे मम मित्रं अन्तर्जालमध्ये “Amazon” जालस्थाने केवलं Rs ३,५००/- दत्वा क्रीतवान् | आपणिक: गृहं आगम्य वस्तुं दत्तवान् अपि |
राधा – एवं वा | अस्तु | यदि पुन: आवश्यकं अस्ति चेत् भवत्या: मित्रस्य साहाय्यं स्वीकरिष्यामि |
सुप्रिया – किं पठसि ?
राधा – पुस्तकस्य नाम – “राष्ट्रनायक: डा. अम्बेडकर:” | संस्कृतभारत्या प्रकाशित: |
सुप्रिया – जीवनकथा वा ?
राधा – आम् | भवती जानाति ? अम्बेडकर: अपि अस्माकं राष्ट्रीयभाषा संस्कृतं भवितुं इष्टवान् च अङ्गीकृतवान् |
सुप्रिया – मया एतं विषयं पूर्वं न ज्ञातम् |
राधा – अस्पृश्यजनानां हिताय अनेकानि कार्याणि कृतवान् | तावत् एव ते तेषां नायक: इति मन्यन्ते |
सुप्रिया – अहं अपि पुस्तकं पठितुं इच्छामि | कथं क्रेतुं शक्नोमि?
राधा – “https://www.samskritabharati.in/bookstore” जालस्थानं गत्वा ‘जीवनचरित्रम्’ भागं चिनोतु | तत: प्राप्तुं शक्यसे |
सुप्रिया – अस्तु धन्यवाद: | इदानीम् गन्तव्यं कार्यालयं | पुनर्मिलाव: |
पाठक: – यदि दोषा: सन्ति , कृपया ‘comments’ मध्ये मां सूचयतु | धन्योस्मि |