गणितशास्त्रे निपुणः । अध्यापने कुशलः । यन्त्रं पुस्तकं च विना पाठयति । मस्तिष्कं वेगेन चलति ।
सामाजिके व्यवहारे पण्डितः । अल्परूप्यकेभ्यः उन्नतानि अधिकवस्तूनि प्राप्नोति । कुतः कानि पदार्थानि प्राप्तव्यानि इति सम्यक् ज्ञायते । ग्रन्थालयाय पुस्तकानि क्रीडार्थं क्रीडनकानि दानार्थं वस्त्राणि पाठनार्थं आधुनिकयन्त्राणि क्रेतुं सर्वे तमेव पृच्छति स्म तस्य सहाय्यं एव स्वीकरोति स्म । धनस्य मूल्यं सम्यक् जानाति स्म।
उत्तीर्णः छात्रः स्वामिनः सेवां एव तस्य लक्ष्यम् आसीत् । यद्यपि सुवर्णपदकं प्राप्तवान् तथापि विनयेन आचरति । स्वामिनः सान्निध्यतः कदापि दूरं गन्तुं सिद्धः नासीत् । विद्याभ्यासात् पश्चात् अध्यापकस्य पदवीं अङ्गीकृतवान् ।
विवाहं विना छात्रवासे छात्राणां मध्ये निवसति स्म । छात्राणां कृते सः पिता-सहोदर-मार्गदर्शक-मित्रसदृशः आसीत्। आचारं विना प्रचारं न करोति स्म । दृढः अनुशासकः चेदपि तस्य मृदुहृदयं आसीत् । छात्राणाम् कृते दैनन्दिनवस्तूनि बेङ्गलूरुविपणितः क्रीणाति स्म ।
अन्तेवसिन्नाम् सामर्थ्यमभिवृद्ध्यर्थम् प्रोत्साहं कुर्वन् विविधकार्यक्रमाणि करोति स्म । सभायां भाषणानि क्रीडावार्षिकोत्सवे सांस्कृतिकप्रदर्शनानि अन्तर्जाले लेखनानि च इत्यादि तस्य प्रियछात्राः कुर्वन्ति स्म ।
तस्य माता ९२ वयस्का इदानीमपि जीवति । तस्याः एकैकपुत्रः रुचिर् देसायि महोदयः ।
अहमपि तस्य शिष्यः अस्मि । एतत् खलु मम सौभाग्यम् ।
आचार्यस्य नाम रुचिर् देसायि । तस्य शरीरं १७ दिनाङ्के मे मासे पञ्चत्वं गतः । तस्य आत्मा निश्चयेन सायुज्यम् आप्नोत् ।

Beautiful!
LikeLike
अतिषयात्मक स्मृतिपथं मनोजः।
अस्माकं अदृष्टं अद्बुतं च एषः महोदयः अस्माकं आचार्यः। सर्वं जगतगुरु सङ्कल्पं अस्ति।
LikeLiked by 1 person
अहो मनोजमहाभागः। सायिराम्। साधु रचितम् त्वया। प्रिय रुचिर्महोदयस्य सकल गुणानि त्वया सम्यक् अवधृतम्। उक्तम् हि- “को गुरुः? अधिगततत्वः शिष्यहितोद्यत: सततम्!” यः सर्वकाले शिशयाणाम् हिते उद्यतः अस्ति, स एव गुरुः। रुचिराचार्यः अस्माकम् प्रियतम गुरुः। सः स्वामिनः चरणकमले चिरनिवास स्थानम् प्राप्तिरस्तु, इति प्रार्थये। नमो नमः।
LikeLike
अहो मनोजमहाभागः। सायिराम्। साधु रचितम् त्वया। प्रिय रुचिर्महोदयस्य सकल गुणानि त्वया सम्यक् अवधृतम्। उक्तम् हि- “को गुरुः? अधिगततत्वः शिष्यहितोद्यत: सततम्!” यः सर्वकाले शिशयाणाम् हिते उद्यतः अस्ति, स एव गुरुः। रुचिराचार्यः अस्माकम् प्रियतम गुरुः। सः स्वामिनः चरणकमले चिरनिवास स्थानम् प्राप्तिरस्तु, इति प्रार्थये। नमो नमः।
LikeLiked by 1 person