मम सर्वश्रेष्ठस्य आचार्यस्य स्मृतिपथं

गणितशास्त्रे निपुणः । अध्यापने कुशलः । यन्त्रं पुस्तकं च विना पाठयति । मस्तिष्कं वेगेन चलति ।

सामाजिके व्यवहारे पण्डितः । अल्परूप्यकेभ्यः उन्नतानि अधिकवस्तूनि प्राप्नोति । कुतः कानि पदार्थानि प्राप्तव्यानि इति सम्यक् ज्ञायते । ग्रन्थालयाय पुस्तकानि क्रीडार्थं क्रीडनकानि दानार्थं वस्त्राणि पाठनार्थं आधुनिकयन्त्राणि क्रेतुं सर्वे तमेव पृच्छति स्म तस्य सहाय्यं एव स्वीकरोति स्म । धनस्य मूल्यं सम्यक् जानाति स्म।

उत्तीर्णः छात्रः स्वामिनः सेवां एव तस्य लक्ष्यम् आसीत् । यद्यपि सुवर्णपदकं प्राप्तवान् तथापि विनयेन आचरति । स्वामिनः सान्निध्यतः कदापि दूरं गन्तुं सिद्धः नासीत् । विद्याभ्यासात् पश्चात् अध्यापकस्य पदवीं अङ्गीकृतवान् ।

विवाहं विना छात्रवासे छात्राणां मध्ये निवसति स्म । छात्राणां कृते सः पिता-सहोदर-मार्गदर्शक-मित्रसदृशः आसीत्। आचारं विना प्रचारं न करोति स्म । दृढः अनुशासकः चेदपि तस्य मृदुहृदयं आसीत् । छात्राणाम् कृते दैनन्दिनवस्तूनि बेङ्गलूरुविपणितः क्रीणाति स्म ।

अन्तेवसिन्नाम् सामर्थ्यमभिवृद्ध्यर्थम् प्रोत्साहं कुर्वन् विविधकार्यक्रमाणि करोति स्म । सभायां भाषणानि क्रीडावार्षिकोत्सवे सांस्कृतिकप्रदर्शनानि अन्तर्जाले लेखनानि च इत्यादि तस्य प्रियछात्राः कुर्वन्ति स्म ।

तस्य माता ९२ वयस्का इदानीमपि जीवति । तस्याः एकैकपुत्रः रुचिर् देसायि महोदयः ।

अहमपि तस्य शिष्यः अस्मि । एतत् खलु मम सौभाग्यम् ।

आचार्यस्य नाम रुचिर् देसायि । तस्य शरीरं १७ दिनाङ्के मे मासे पञ्चत्वं गतः । तस्य आत्मा निश्चयेन सायुज्यम् आप्नोत् ।

मम आचार्यः जगद्गुरुणा सह ।

4 Comments

  1. अतिषयात्मक स्मृतिपथं मनोजः।

    अस्माकं अदृष्टं अद्बुतं च एषः महोदयः अस्माकं आचार्यः। सर्वं जगतगुरु सङ्कल्पं अस्ति।

    Liked by 1 person

  2. अहो मनोजमहाभागः। सायिराम्। साधु रचितम् त्वया। प्रिय रुचिर्महोदयस्य सकल गुणानि त्वया सम्यक् अवधृतम्। उक्तम् हि- “को गुरुः? अधिगततत्वः शिष्यहितोद्यत: सततम्!” यः सर्वकाले शिशयाणाम् हिते उद्यतः अस्ति, स एव गुरुः। रुचिराचार्यः अस्माकम् प्रियतम गुरुः। सः स्वामिनः चरणकमले चिरनिवास स्थानम् प्राप्तिरस्तु, इति प्रार्थये। नमो नमः।

    Like

  3. अहो मनोजमहाभागः। सायिराम्। साधु रचितम् त्वया। प्रिय रुचिर्महोदयस्य सकल गुणानि त्वया सम्यक् अवधृतम्। उक्तम् हि- “को गुरुः? अधिगततत्वः शिष्यहितोद्यत: सततम्!” यः सर्वकाले शिशयाणाम् हिते उद्यतः अस्ति, स एव गुरुः। रुचिराचार्यः अस्माकम् प्रियतम गुरुः। सः स्वामिनः चरणकमले चिरनिवास स्थानम् प्राप्तिरस्तु, इति प्रार्थये। नमो नमः।

    Liked by 1 person

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s