सुभाषितं २०-०७-२०२१

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन च मूर्खानां निद्रया कलहेन वा ॥

बुद्धिमन्तः धीमन्तः कव्य-शास्त्र-विनोदेन कालं यापयन्ति । परन्तु मूढाः मूर्खजनाः कामजदोषेण कोपजदोषेण व्यसनेन निद्रया कलहेन च कालस्य व्यर्थं निरर्थकं कुर्वन्ति ।

मम आलोचनवाक्यानि
अस्माकं पूर्वजाः ६४ कलाः निर्मितवन्त: । अनेकैः आवर्षात् एकस्यापि पूर्णपरिचय: न प्राप्त: । क्षीयमाणः कालः न तिष्ठति सदा प्रवहति नदीव । जीवनावधिः सम्यक् उपयोजनीयः ।

६४ कला: काः ? कासाञ्चन विवरणं कुत्र लभ्यते ?
अत्र –

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s