गणिते चातुर्यं – २४/०७/२०२१

भवतः कति भ्रातरः भगिन्यः च सन्ति इति मया ज्ञातुं शक्यते । कथम् । साक्षात् पश्यामः । परन्तु भवतः साहाय्यं आवश्यकम् । यथा क्रमः निर्दिश्यते तथा करोतु ।

१. अथ विना ज्ञानं भ्रातृभगिनीसङ्ख्याज्ञानप्राप्त्युपायः उपदिश्यते ।

२. भ्रातॄणां सङ्ख्यास्मरणम् । – भवतः कति भ्रातरः ? तां सङ्ख्यां मनसि स्थापयतु । (उदा ३)

३. तत्र अङ्कानां द्वयेन वर्धनम् । – तां सङ्ख्यां द्वयेन वर्धयतु । (उदा ३ + २ = ५ )

४. पुनः द्विसङ्ख्यातः गुणाकारः । – पुनः द्वितीयसोपाने या सङ्ख्या लब्धा ताम् द्विगुणितां करोतु । (उदा ५ x २ = १०)

५. योगे एकस्य वर्धनम् । – इदानीं प्राप्तां सङ्ख्यां एकेन वर्धनं करोतु । (उदा १० + १ = ११)

६. ततः पञ्चमसङ्ख्यातः गुणनम् । – अधुना तां पञ्चमसङ्ख्यातः गुणयतु । (उदा ११ x ५ = ५५)

७. तस्यां भगिनिसङ्ख्यायाः योगः । – या सङ्ख्या मनसि इदानीं वर्तते तास्यां भवतः भगिनीनां या सङ्ख्या भवेत् सा योजनीया । (उदा ५५ + २ = ५७)

८. तस्यां पञ्चविंशतिसङ्ख्यायाः निवृत्तिः । – इदानीं व्यवकलनम् । अस्यां सङ्ख्यायां पञ्चविंशतिः सङ्ख्यायाः निष्कासनीयम् । (उदा ५७ – २५ = ३२)

९. एकक-दशकयुक्तसङ्ख्याफलम् । – सप्तमसोपाने अविशिष्टां सङ्ख्यां अत्तरं सूचयति । (उदा ३२)

१०. तत्र वामतः प्रथमाङ्कः भ्रातॄणां सङ्ख्याज्ञापकः । द्वितीयाङ्कः भगिनीनां सङ्ख्याज्ञापकः । – अस्यां सङ्ख्यायां दशकं ३ अस्ति एककानि २ अस्ति । दशकं अङ्कः भ्रातृसङ्ख्यासूचकः एककानि अङ्कः भगिनीसङ्ख्यासूचकः (उदा भवतः ३ भ्रातरः २ भगिन्यः च)

अहो चमत्कारः खलु ।

मूलम् – सम्भाषणसन्देशमासपत्रिकायाः स्वीकृतः । विंशतितमः पुटः । रचयिता – प्रा. कमलेशकुमारचोकसी । (https://sambhashanasandesha.in/article/pdf/2017/08/#page=20&search=)

कानिचन गणितपारिभाषिकपदानि |

१. Addition – योगः Add योजयतु
२. Subtraction – व्यवकलनम् Subtract व्यवकलयतु
३. Total – सम्पूर्णं मिलित्वा
४. Measurement – परिमाणम्

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s