सुभाषितम् – २३/०७/२०२१

सदयं हृदयं यस्य भाषितं सत्यभूषितम् ।
कायः परहिते यस्य कलिस्तस्य करोति किम् ॥

यस्य दयापूर्वकं सदयं हृदयं, सत्य-भूषितं वाक् भाषितं, देहः कायः परहिते तस्य कलिः किम् करोति

मम चिन्तनानि

जनाः कर्माणि मनसा वचसा कायेन कुर्वन्ति । सर्वकर्मणां प्रतिफलानि निश्चयेन भवन्ति। यदि अस्माकं कर्माणि सत्कर्माणि तर्हि प्रतिफलानि सत्फलानि एव । एषः प्रकृतिनियमः । सामन्यतः कलेः परिणामाः दुःसन्दर्भाः इति मन्यन्ते । परन्तु यथा कर्माणि तथा प्रतिफलानि ।अद्यतनानि कर्माणि बीजानि इव । आगामिनः परिणामाः फलानि इव । कर्मफलं प्रतिध्वनिः इव ।

परन्तु सर्वेषु मनस्सु सज्जनानां कृते किमर्थं कठिनपरिणामाः भवन्ति इति प्रश्नः अनेकवारं मनोभूमौ उत्पद्यते ।

आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदिः इति ऋग्वेदीयसंहितायां प्रथममण्डले प्रथमाष्टके एकोननवतितमे सूक्ते वर्तते । अर्थात् सर्वदिग्भ्यः सच्चिन्तनानि सत्प्रेरणाः आगच्छेयुः ।

तथा अधः स्थापितात् दृश्यात् बोधनं स्वीकुर्युः ।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s