सुभाषितम् – ३०/०७/२०२१

जाड्यं धियो हरति सिञ्चति वाचि सत्यं 
मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं 
सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥

सत्सङ्गतिः धियः जाड्यं हरति वाचि सत्यं सिञ्चति मानोन्नतिं दिशति पापम् अपाकरोति चेतः प्रसादयति कीर्तिं दिक्षु तनोति च । कथय सत्सङ्गतिः पुंसाम् किं किं न करोति ।

मम चिन्तनानि

भवतः सङ्गः माम् वदतु अहं भवान् कः कीदृशः इति अहं वदामि इति मम गुरुणा उक्तम् । (Tell me your company and I will tell you what you are – Sathya Sai Baba)

कविना सत्सङ्गतेः प्राधान्यं वर्ण्यते । इतिहासे अनेकानि उदाहरणानि सन्ति ।

विभीषणः लङ्कायां निवसति स्म । सः रावणस्य सहोदरः । परन्तु रावणः इव नासीत् । यद्यपि राक्षसानां मध्ये निवसति स्म तथापि तस्य मनः सदैव श्रीरामे एव लीनम् आसीत् । अतः सः श्रीरामस्य आश्रयं प्राप्तवान् अपि अन्ते लङ्कायाः राजा अभवत् ।

नारदमहर्षेः वृत्तान्तं सर्वे जानन्ति किल । तस्य पूर्वजन्मनि बाल्यकाले यदवसरः तेन मात्रा सह प्राप्तः महर्षीणां सेवाभाग्यं तस्मात् कारणात् एव अग्रे तेन श्रीमहाविष्णोः सामीप्यं प्राप्तम् ।

दानवीरशूरकर्णः अपि दुस्सङ्गात् अन्ते पराजयते ।


श्री आदिशङ्कराचार्यः भजगोविन्दरचनायां वदति |

सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वं । 
निर्मोहत्वे निश्चलतत्वं निश्चलतत्वे जीवन्मुक्तिः ।।

सत्सङ्गात् मुक्तिः अपि प्राप्यते । अपि नारदभक्तिसूत्रेषु एवं वर्तते ।

  • तस्याः साधनानि गायन्ति आचार्याः ॥ ३४ ॥
  • तत् तु विषयत्यागात् सङ्गत्यागात् च ॥ ३५ ॥
  • महत् सङ्गः तु दुर्लभः अगम्यः अमोघः च ॥३९ ॥
  • लभ्यते अपि तत् कृपया ॥ ४० ॥
  • तस्मिन् तज्जने भेदाभावात् ॥ ४१ ॥

सतां सङ्गः सत्सङ्गः इति । सत् किम् अस्ति । तत्वबोधे जगद्गुरुः शङ्कराचार्यः सत् किम् इति आत्मनः वर्णने कथयति ।

आत्मा तर्हि कः । सच्चिदानन्दस्वरूपः ॥ सत् किम् । कालत्रयेऽपि तिष्ठतीति सत्॥ चित् किम् । ज्ञानस्वरूपः ॥ आनन्दः कः । सुखस्वरूपः ॥ एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात् ॥

यदि सत् परमात्मा एव तर्हि जीवने लोके सत्सङ्गं प्राप्तुं शक्यते वा । आम् यथा नारदमहर्षिणा एकचत्वारिंशत्त्मे सूत्रे उक्तम् ।

  • तस्मिन् तज्जने भेदाभावात् ॥ ४१ ॥

भक्तौ भेदः न विद्यते । सः एव परमात्मा । भेदस्य अभावात् भक्तसङ्गः एव सत्सङ्गः ।

  • तदेव साध्यतां तदेव साध्यताम् ॥ ४२ ॥

Image & Highlighted Text Sources

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s