संस्कृतभारत्याः प्रबोधनवर्गे ह्यः श्री उपद्रष्टा वेङ्कटमूर्तिमहोदयः वर्गछात्राणां कृते प्रेरणात्मकभाषणं दत्तवान् ।
वाचकः – प्राध्यापकः गायकः संस्कृतभारत्याः चिरकार्यकर्ता संस्कृतप्रवर्तकः उपद्रष्टा वेङ्कटमूर्तिमहोदयः ।
- प्रबोधनवर्गस्य अनन्तरं बालकेन्द्रं चालयतु । प्रशिक्षणवर्गं स्वीकृत्य संभाषणवर्गं चालयतु ।
- अत्र सर्वे स्वप्रेरणया पाठयन्ति । कोरोनाकाले अपि अन्तर्जाले अध्यापनं चलति ।
- विदेशेषु अपि अन्तर्जालमाध्यमेन उत्तमतया आनन्देन सर्वे भागं स्वीकुर्वन्ति ।
- संस्कृतभारत्याः भिन्नता वर्तते ।
- आदौ हिन्दुसेवाप्रतिष्ठानम् आसीत् । अनन्तरम् एव संस्कृतभारती इति अभिख्याता अभवत् ।
- सभ्यत्वं किमपि नास्ति ।
- संभाषणशिबिरस्य पत्रं दृष्ट्वा जनाः कथं दशदिनेषु संस्कृते संभाषणं कर्तुम् अर्हन्ति इति चिन्तयन्ति ।
- सहस्राधिकरूप्यकाणि दत्वा जनाः Spoken English, Spoken Kannada स्वीकर्तुं गच्छन्ति ।
- परन्तु निःशुल्कं शिबिरं अस्ति । अपि शिबिरे प्रीत्या अभिनयेन पाठयन्ति । अनेकवारं वदन्ति । पाठनशैली एव भिन्ना वर्तते ।
- दशदिनानि प्रतिदिनं घण्टाद्वयम् आहत्य विंशतिघण्टात्मकशिबिरं भवति । अन्यभाषां विना केवलं संस्कृतेन अध्यापनं चलति ।
- आरम्भे मम नाम इति लघुवाक्यं परन्तु अन्ते दीर्घवाक्यानि अपि सप्तविभक्तिषु छात्राः वदन्ति ।
- आन्ध्रप्रदेशे प्रथमशिबिरे अहम् आसम् । इति अभिमानेन आनन्देन उक्तम् ।
- इदानीं बहुषु देशेषु संस्कृतभारत्याः कार्याणि चलन्ति ।
- संस्कृतेन संभाषणं कुरु । जीवनस्य परिवर्तनं कुरु ।
- गृहे विद्यालये समाजे बालकेन्द्रं सम्यक् चलन्ति ।
- लक्ष्यप्राप्त्यर्थं सर्वे कार्यकर्तारः भिन्नभिन्नप्रयत्नान् कुर्वन्ति ।
- आरम्भकालतः ये कार्यं कुर्वन्ति ते इदनीम् अपि तिष्ठन्ति ।
- तन्त्रज्ञाः वैद्याः गृहिण्यः विभिन्नेभ्यः स्थरेभ्यः वृत्तिभ्यः जनाः आगच्छन्ति ।
- गुरोः उपदेशः तैत्तरीयोपनिषदि – दानविषये एवं वदति ।
- श्रद्धया देयम् – उदा बालगङ्गाधरतिलकस्य (गणितशास्त्रं मम इष्टम् अस्ति परन्तु इदानीं देशाय समयः दातव्यः) देशस्य का आवश्यकता वर्तते – तद्वत् कार्यं करणीयम् ।
- लक्ष्यं किम् युवकानाम् ? का दृष्टिः । वयम् अन्यैः सर्वं प्राप्तवन्तः । तर्हि देशाय भवान् किम् करोति ।
- वन्दे मातरं – स्वातन्त्र्यदिनेषु – माहामन्त्रः आसीत् ।
- विद्याभ्यासं समाप्य आगतवान् । जीवनं समर्पयामि समाजाय । पूर्णकालिकरूपेण कार्यं करोमि । आदर्शपूर्णसमर्पणम् आवश्यकम् ।
- श्रद्धया देयम् – उदा बालगङ्गाधरतिलकस्य (गणितशास्त्रं मम इष्टम् अस्ति परन्तु इदानीं देशाय समयः दातव्यः) देशस्य का आवश्यकता वर्तते – तद्वत् कार्यं करणीयम् ।
- अस्माभिः अधिकतया समयः दातव्यः ।
- न नैव न शक्यते इति पदानाम् उपयोगः न करणीयः ।
- अनेकेषु स्थलेषु पञ्चदिनानि एव कार्यालये कार्यं कुर्वन्ति । तर्हि दिनद्वयं संस्कृतवर्धनाय समयं दातुं शक्यते ।
- कोरोनाकाले कार्यकर्तारः कियत् कार्यं कृतवन्तः ।
- निश्चयः स्वीकृतः चेत् करणीयः एव – तद्वत् संस्कृतभारतीयकार्यकर्तारः सन्ति ।
- पाठयितुं न शक्नोमि चालयितुं न शक्नोमि चिन्ता नास्ति । सन्देशान् प्रेषयन्तु । मित्रं दूरवणीं कृत्वा सामान्यवार्तालापं कृत्वा विषयं सूचयतु । केवलं दशदिनानि दातव्यानि ।
- आबाल्यात् शृणोति स्म (विष्णुसहस्रनाम, ललितासहस्रनाम, भजगोविन्दं, इत्यादयः )
- संपूर्णजीवनं दातुं न शक्यते चेत् एकघण्टा ददातु प्रतिसप्ताहं। संकल्पं स्वीकृत्य कार्यं करोतु । सर्वान् योजयामि क्रमशः इति निश्चयं कुरु ।
- वर्षे ५२ भानुवासराः सन्ति । Sunday सङ्गकार्यः ।
- अस्माकं दायित्वम् अस्ति ।
- तद्दिनं दूरं नास्ति यदा सर्वे विक्रेतारः मार्गे धीवराः अपि कर्षकाः अपि संस्कृते एव गीतं गायन् कार्यं कुर्वन्ति ।
- परोपकारार्थम् इदं शरीरं । सत्यं ब्रूयात् प्रियं ब्रूयात् …. ।
- अहं पठामि अन्यान् अपि प्रेरयामि ।
- अस्माकं दायित्वम् अस्ति – समयार्पणम् ।
- भगत्सिंहः इव समर्पणं करोमि । युद्धस्य आवश्यकं नास्ति । संस्कृतसंरक्षणे तस्य वर्धनाय च संकल्पम् स्वीकुर्मः ।
- समयः दातव्यः ।