सुभाषितम् – ११/०८/२०२१

शिक्षणेन अध्ययनेन च भाषायां कुशलता एधते । प्रतिदिनं किञ्चित् पठनं श्रवणं लेखनं वार्तालापं च करणीयानि। तदर्थम् अहमपि प्रतिदिनं लिखन् अस्मि । भवन्तः ये पठन्ति भवताम् अपि पठनस्य अभ्यासः भवेत् इति अपेक्षा अस्ति । सहपाठिनः भूत्वा परस्परं साहाय्यं कृत्वा अग्रे गच्छाम । यानि अहं कुर्वन् अस्मि तानि अत्र लिखित्वा सूचयामि ।

पठनम् – सुधर्मावार्तादिनपत्रिका, संभाषणसन्देशः इति मासपत्रिका, Whatsapp मध्ये संस्कृतगणेषु सन्देशाः, Twitter मध्ये सन्देशाः, संस्कृतकथापुस्तकानि च अन्याः ।

श्रवणम् -Youtube मध्ये दृष्यकावल्यः (उदा – भजगोविन्दस्य प्रवचनानि, संस्कृतभाषणानि, लघुचलनचित्राणि च इतराः )

दर्शनम् – Youtube मध्ये DD वार्तावली, संस्कृतभारतीतेलङ्गाणया आयोजितः नित्यवार्तासमाहारः च इतराः ।

लेखनम् – अन्तर्जाले प्रतिदिनम् एकं लघु लेखनम् । स्वाध्याये शास्त्रग्रन्थपठने लेखनम् । Teach Yourself Sanskrit इति पुस्तके अभ्यासाः ।

वार्तालापम् – राजीवमहोदयेन आयोजितं साप्ताहिकमेलनं गृहे भ्रातृजायया सह वार्तालापम् च ।

अध्ययनम् – अन्तर्जाले sanskritfromhome.in इति जालस्थाने ।

उपकरणानिअन्तर्जाले कोशाः – learnsanskrit.cc , https://ashtadhyayi.com/ जङ्घमदूरवाण्यां Apps (iOS) – Shloka a Day, धातुरूपं 360, सन्धि, शब्दव्यास च ।

सुभाषितं लिखित्वा लेखनं समापयामि ।

आचार्यात्पादमादत्ते पादं शिष्यः स्वमेधया ।
पादं सब्रह्मचारिभ्यः पादं कालक्रमेण च ॥

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s