कुञ्चिका इव सेतुः इव इयं भाषा – ०२/०९/२०२१

सर्वेभ्यो नमो नमः।

अस्माकं पूजागृहेषु कया भाषया अर्चनं जपं मन्त्रोच्चारणं च वयम् कुर्मः स्म।

अस्माकं इतिहासः कया भाषया विरचितः अस्ति।

अस्माकं नाम्नाम् अर्थं ज्ञातुं कस्याः भाषायाः अपेक्षा वर्तते।

वेदाः उपनिषदः वेदाङ्गाः शास्त्राणि च कया भाषया पठितुं शक्नुमः।

एतेषां प्रश्नानाम् उत्तरम् अस्ति संस्कृतभाषा।

संस्कृतस्य अध्ययनम् अस्माकम् सौभाग्यम्। संस्कृतस्य अध्यापनं अस्माकम् कर्तव्यम्। संस्कृतं विना संस्कृतिः नास्ति।

भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इति उच्यते।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s