एका लघ्वी कथा #९ – भूतले अतिविचित्रं किम्

एकदा ब्रह्मा नारदं पृष्टवान् यत् भूतले अतिविचित्रम् आश्चर्यकरं किम् अस्ति।

जराः जरामृत्युवः मृतेभ्यः रुदन्ति कण्ठयन्ति इति नारदः उदतरत्। ये स्वयं मृत्युं प्राप्नुवन् सन्ति ते मृतेभ्यः कण्ठयन्ति चेत् कः लाभः। ते स्वानां मृत्युं दूरीकर्तुम् अशक्ताः अपि अन्येषां मरणप्राप्तौ विलम्बनं कारयितुम् असमर्थाः सन्ति। अतः निरर्थकं कार्यम् एव।

अपरः सन्दर्भः वद इति ब्रह्मदेवः पुनः नारदं पृष्टवान्।

सर्वे पापात् त्रासयन्ति किन्तु सर्वथा पापान् कुर्वन्तः सन्ति। सर्वे पुण्यं वाञ्छन्ति किन्तु पुण्याय मनागपि न कुर्वन्ति इति निवेदितवान्।

मूलं Chinna Katha – Part 1 (Stories and Parables) by Bhagawan Sri Sathya Sai Baba.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s