कुतः किम् पठितम्।

संस्कृतम् तु पञ्चम्याः कक्षायाः पठन् अस्मि। परीक्षायां तु अत्यधिकाङ्कान् प्राप्तवान् किन्तु भाषायां कुशलता न प्राप्ता आसीत्। यतोहि पाठ्यक्रमे न्यूनता अवर्तत। इदानींतने कालेऽपि विद्यालयेषु केवलम् रटनम् अपेक्षितमस्ति। अपि अध्ययनं व्याकरणेन आरम्भं कुर्वन्ति। संस्कृतेन न पाठयन्ति। प्रायशः वयसि ज्येष्ठाः आचार्याः एव पाठयन्ति। छात्राः तु परीक्षायां सरलतया अल्पेन श्रमेणैव अङ्कान् प्राप्तुं शक्यन्ते इत् कारणात् संस्कृतस्य अध्ययनं चिन्वन्ति। अस्याः भाषायाः माहात्म्यम् वा अनया भाषया विरचितानाम् पुस्तकानाम् कृतीनाम् परिचयः वा भारतीयज्ञानपरम्परायाः औन्नत्यम् वा किमपि न बोधयन्त्येव। अतः छात्राः अपि भरतीयसंस्कृतिविषयेषु अज्ञाताः एव।

मम आसक्तिः संस्कृतभाषायां सदा अस्त्येव। मम गुरोः सान्निध्ये द्वित्रवारं संस्कृतेन सम्भाषणं कृतवान्। मम विद्यालये सर्वेषां छात्राणां कृते वेदपठनस्य अभ्यासः अपि प्रचलति। मम गुरोः अपेक्षा अपि वर्तते यत् छात्राः संस्कृतम् अधीत्य स्वयमेव वेदमन्त्राणाम् अर्थावगमनं आर्जनीयमिति।

तदेव मनसि निधाय अनेकवारम् स्नातकोत्तरस्यानन्तरमपि २०१० संवसरतः पञ्चषड्वारम् प्रयतमानः पुस्तकानि क्रीतवान् संभाषणशिबिरं गतवान् सुरसरस्वत्याः प्रथमापरीक्षां स्वीकृतवान् च। किन्तु अल्पकालानन्तरम् अध्ययनस्य स्थगनम् भवति स्म। अतः भाषाध्ययने वृद्धिः न प्राप्ता।

अस्मिन् वत्सरे पुनः अध्ययनस्य प्रारम्भं कृतवान्। किन्तु न जानामि कथम् नियततया अध्यननम् इदानीमपि प्रचलति। निश्चयेन भगवतः आशिषः एव कारणमस्ति। अपि अधुना संस्कृतपठनार्थं बहूनि सौलभ्यानि उत्पन्नानि सन्ति। कुतः किम् पठनीयम् इति क्वचित् भ्रमः अपि भवति।

अस्मिन् लेखे कुतः किम् पठितम् पठन्नस्मि चेति सूचयामि।

क्रमेण ज्ञानार्जनं भवेतिति संस्कृतभारत्याः पत्राचारद्वारा अध्ययनं कुर्वन्नस्मि। इदानीम् तृतीयस्थरे शिक्षास्थरे अस्मि।

भाषायाः पठने नित्याभ्यासेन विना अग्रे सरितुम् न शक्नोति। अतः अभ्यासः भवेत् इति सम्भाषणसन्देशस्य मासपत्रिकायाः च सुधर्मादिनपत्रिकायाः ग्राहकः अभवम्। येन नित्यपठनकार्यं भवति। किन्तु जल्पनं विना कथं नूतनपदानि मनसि तिष्ठति। यत्किमपि वा भवतु प्रयोजनेनैव सामर्थ्यम् वर्धते।

मम मित्रस्य साहाय्येन रजीवमहोदस्य परिचयः प्राप्तः। येन प्रतिसप्ताहे मेलने संभाषणं श्रवणं च साधयन् अस्मि। अनेन आत्मविश्वासस्य वर्धनं अपि इतोऽपि पठनीयम् इति प्रेरणा प्राप्ता। तथापि संस्कृतेन चिन्तनं कर्तुम् असमर्थः आसीत्। सर्वदा मनसि आदौ वाक्यरचना आङ्ग्लभाषया उत्पद्यते तदनन्तरं अनुवादं चलति स्म। अदावेव सहजतया संस्कृतेनैव वाक्यनिर्माणं मनसा करणीयम् इति आशासे स्म।

संस्कृतेन चिन्तनं कर्तुम् अर्हति इति कस्यचन पाठ्यक्रमस्य विषये अन्तर्जाले पठितवान्। तत्र पञ्जीकरणं कृतवान्। Sanskrit – Level 1 इति अस्ति। MIT School of Vedic Sciences इति कश्चन विश्वविद्यालयः पूने नगरे अस्ति। तेन कल्पितः पाठ्यक्रमः अस्ति। अत्र विंशतिः वर्गाः आसन्। अनेन क्वचित् क्वचित् संस्कृतेन चिन्तनम् आरम्भं अभवत्।

मम तृष्णा तु शान्ता न अभवत्। लक्ष्यम् तु संस्कृतेन स्वयं भगवद्गीतायाः शास्त्राणां वेदानां वेदान्तरचनायाः रामायणस्य च अवगमनं भवेत् इति। अतः Sanskrit Level 2 अपि स्वीकृतवान्। तस्मिन् किञ्चित् अर्थशास्त्रस्य अयुर्वेदस्य प्रमुखग्रन्थस्य च पठनाभ्यासः अभवत्। अनेन मम संस्कृताध्ययनाय तृष्णा वर्धिता जाता। यत्किमपि पठितमस्ति तस्य विस्मरणं न भवेत् इति लेखकार्यम् आरब्धवान्।

प्रतिदिनं एकः लेखः लेखनीयः इति निश्चितम्। एतत् बहु लाभाय अकल्पत। किन्तु प्रत्येकस्मिन् लिखे बहवः दोषाः आसन्। अनेन निराशः भवति स्म। किङ्करणीयम् इति चिन्तितवान्। ततः अन्तर्जाले अन्वेष्टवान्। उत्तमम् जालपुटं प्राप्तवान्। http://www.sanskritfromhome.org इति उत्कृष्टं जालस्थानमस्ति। ततः Vibhakti – Learn to make sentences using correct case-endings इत्यस्मिन् वर्गे प्रवेशं कृतवान्। इदानीम् एकोनविंशतितमायां वर्गायां अस्मिन्। दृश्यमुद्राणि स्थापितानि सन्ति। आहत्य पञ्चविंशतिः दृश्यकानि सन्ति।

तत्पश्चात् नित्यश्रवणमपि संस्कृतेनैव भवतु इति अन्तर्जाले बहु अन्वेषणं कृत्वा नैकाः आवलीः प्राप्तवान्। वार्ताः सम्भाषणानि लघुचलनचित्राणि दीर्घचलनचित्राणि भाषणानि चेत्यादीनि।

क्रमेण संस्कृतेन चिन्तनं लेखकार्यं सम्भाषणं च कर्तुम् अर्हामि। ततः अनया बुद्ध्या शास्त्राणां परिचयं प्राप्त्वा तेषां अध्ययनं अपि भवतु इति आशा उत्पन्ना।

MA – Sanskrit Certificate Course – 4 years – Online Mode इति मासपत्रिकायां दृष्टवान्। तत्क्षणमेव अन्तर्जाले गत्वा प्रवेशनाय किं किं अपेक्षितम् इति ज्ञातवान्। ज्ञात्वा पञ्जीकरणं कृतवान्। इदानीं तदेव पठन् अस्मि।

कुतः किम् किम् पठितम् इति सूचयामि

धातूनाम् दशलकाराःhttps://youtu.be/Aad0AWA37e8
धातूनाम् दशगणाःhttps://youtu.be/LJG8UbBO9Eo
उपसर्गाःhttps://youtu.be/RkZKENf2gjw
विभक्ति-प्रयोजनम्http://www.sanskritfromhome.org
शास्त्राणां परिचयःशास्त्रपरिचायिका इति पुस्तकम्
http://jyotih.inflibnet.ac.in/handle/123456789/108
कथानाम् श्रवणम्१. https://www.youtube.com/playlist?list=PL_voOO_HIbIJpdmwI8Zy3kNeuRj9c0ps_
२. https://www.youtube.com/channel/UCJJ5WEumC5SAF8l3DIAvp4g/videos
३. https://www.youtube.com/channel/UCY8ZaXjnO0JGGFb85eNclQQ
४. https://www.youtube.com/playlist?list=PLnnFGi5KwfGF89tdSXx7bCLDuUbeQMheL
५. https://www.youtube.com/c/Panchatantra-stories
नित्यवार्ताःhttps://www.youtube.com/channel/UCjI18QoNlzeqPUrS_87Gz3w/videos
भजगोविन्दम् संस्कृतेन अध्ययनंhttps://www.youtube.com/playlist?list=PLTWf5ZhGT362kFVeAwstAV7g7Nf8hWkjR
विशेषवार्ताःhttps://www.youtube.com/playlist?list=PLofrqGxIuL6RJAXDLX2Y35js8MNJYH-GT

एवं लेखं समापयामि। भगवतः कृपयैव सर्वं भवति।

हरिः ॐ

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s