द्वितीयभागः। नमो नमः सुरेशाय।

सुरेशः – मालति मालति। पश्यतु भवत्याः कृते अहं पीतवर्णशाटिकां आनीतवान्। स्वीकुरु।

मालतिः – (आनन्देन) एवं वा। दर्शय दर्शय।

सुरेशः – (स्यूतात् स्वीकृत्य दर्शयति) पश्य। हरितवर्णाः मयूराः पाटलानि कमलानि च।

मालतिः – सुन्दरी आह्लादकरी शाटिका। क्षम्यताम्। तुभ्यम् अकुप्यम्।

(मालतिः सपदि सुरेशं श्लिष्यति।)

इन्दुशेखरः – इदानीं शान्तिः वर्तते। सदैव एवमेव। उपायनं प्राप्य मालतेः मनसः शान्तिः भवति।

मालतिः – तादृशं नास्ति। अस्तु। क्षेत्रं गच्छामः वा।

सुरेशः – तत्पूर्वं किञ्चित् मुख्यविषयं वक्तुम् इच्छामि। अल्पकाले विदेशं गमिष्यामि। तत्र नूतनकार्यं लब्धवान्। आगामि सप्ताहे एव मम गम्यम्।

इन्दुशेखरः – अद्भुतम् मित्र। अभिनन्दनानि। कः देशः।

सुरेशः – सिंहपुरं गन्तव्यम्। सोमवासरे मम प्रयाणं भवति।

मालतिः – अत्र ग्रामे कति दिनानि तिष्ठेथाः।

सुरेशः – पञ्चदिनानि।

इन्दुशेखरः – तर्हि चिन्ता नास्ति। प्रथमदिने उद्याने द्वितीयदिने मम क्षेत्रे तृतीयदिने मालतेः गृहस्य पृष्ठतः सरोवरे चतुर्थदिने पर्वते पञ्चमदिने भवतः गृहे च एवं कर्तुं शक्नुमः।

मालतिः – साधु। तर्हि अहं सेत्स्यामि। भवन्तौ अपि सेत्स्यतः।

सुरेशः – किन्तु किन्तु…….

मलतिः – किन्तु किम् मित्र ………..

(अनुवर्तते ……. )

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s