यदा पुत्रः म्रियते तदा एतं प्रश्नं स्वस्य कृते पृच्छतु। कस्य कृते सः अजायत। स्वकर्मानुसारं विध्यनुसारं च सः अजायत।
भिक्षापात्रं गृहीतं भिक्षमाणं पुत्रं गौतमबुद्धं दृष्ट्वा जनकः शोचन् पुत्रं उक्तवान् मम पूर्वजाः सर्वे राजानः आसन् किन्तु कस्मात् दौर्भाग्यात् मयि परम्परायां भवान् भिक्षकः उत्पन्नः जातः इति।
बुद्धः प्रत्युत्तरम् मम पूर्वजाः सर्वे भिक्षापात्रधारिणः एव आसन्। तेषु कोऽपि राजा न जानामि इति कथितवान्।
वस्तुतः जनकस्य मार्गः भिन्नः पुत्रस्य मार्गः भिन्नः चेति। तयोः गतिः अपि भिन्ना आसीत्।
कथामूलं आङ्ग्लभाषया “Chinna Katha – 1” इति पुस्तकम्। Stories and Parables by Bhagawan Sri Sathya Sai Baba