स्रष्टा सृष्टिक्रमं बोधयति।

मूलम् https://links.sairhythms.org/UVC7

https://images.app.goo.gl/YfABkDsysLchkEFS8

उपोद्धातः

  • सर्वं खलु इदं ब्रह्म।
  • विश्वं विष्णुस्वरूपम्।
  • भास्करबिम्बे दीप्तं दैवम्। लोचनमध्ये सुप्तम् दैवम्। सितकरमण्डलगुप्तं दैवम्। त्रिगुणितभुवनव्याप्तम् दैवम्॥
  • प्रकृतिः त्रिगुणात्मिका।
  • सृष्टिस्थितिलयानां कारणं त्रिगुणमेव।
  • मानवः दीर्घजीवनं आशास्ते। किन्तु दिव्यजीवनं आशासीत।
  • प्रधानकर्तव्या दैवप्राप्तिः एव।
  • सृष्टिकर्ता एव जानाति सृष्टिरहस्यम्।
  • वैज्ञानिकाः अवगन्तुम् प्रयतन्ते। किन्तु कोऽपि संपूर्णतया अवगन्तुं न शक्नोति।
  • नित्य-सत्य-निर्मलः सृष्टिकर्ता एव।
  • आद्ध्यात्मिकमार्गः सृष्टिकर्तुः अवगमनम्।
  • मानवत्वम् किम्। गुणातीततत्वस्य अवगमनमेव मानवत्वम् अस्ति।
  • भगवान् आत्मस्वरूपः।
  • सत्यं ज्ञानम् अनन्तं ब्रह्म। अपि भगवान् देवः च एतानि पर्यायपदानि।

सृष्टिक्रमः

  • आत्मनः पञ्चभूतानि उद्भूतानि।
  • तेषु पञ्चभूतेषु पञ्चतत्वानि अन्तर्भवन्ति।
  • पञ्चभूतेभ्यः पञ्चीकृतम् अभवत्।
  • त्रिगुणाः पञ्चीकृतात् आविर्भूताः।
  • विश्वम् त्रिगुणानाम् आकारम् अस्ति।
  • त्रिगुणाः – सत्व-रजस्-तमस्।

अन्तःकरणम्

  • अन्तःकरणं किम्। पञ्चभूतानाम् समष्टिसात्विकांशात् अन्तःकरणम् जातम्।
  • प्रथमः आकाशः। आकाशात् शुद्धसत्वः जातः। व्यष्टिसात्विकांशात् श्रोत्रं सञ्जातम्।
  • द्वितीयः वायुः। तस्मात् त्वक्।
  • तृतीयः अग्निः। तस्मात् चक्षु।
  • चतुर्थं जलम्। तस्मात् रसना।
  • पञ्चमी पृथिवी। तस्याः घ्राणः।
  • आकाशस्य असाधारणगुणः शब्दः। श्रोत्रस्य विषयः शब्दग्रहणम्।
  • वायोः स्पर्शः। त्वचः विषयः स्पर्शग्रहणम्।
  • अग्नेः रूपम्। नेत्रस्य विषयः रूपग्रहणम्।
  • रसनायाः विषयः रसग्रहणम्।
  • नासिकायाः विषयः गन्धग्रहणम्।
  • किन्तु अन्तःकरणं सर्वं अनुभवति। तस्य सम्बद्धः सर्वैः ज्ञानेन्द्रियैः सह वर्तते।
  • ज्ञानेन्द्रियाणि अन्ते वा बहिः वा वर्तन्ते। उभयत्रापि वर्तन्ते।
  • व्यष्टितत्वे ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च वर्तन्ते। परस्परं सम्बद्धः वर्तते।
  • शब्दस्पर्शरूपरसगन्धाः सत्वगुणानां स्वरूपं अस्ति।

पञ्चप्राणाः के

  • पञ्चभूतानां समष्टिरजोगुणेभ्यः पञ्चप्राणाः उद्भूताः।
  • पञ्चभूतानां व्यष्टिरजोगुणात् एवं इन्द्रियाणि उद्भूतानि।
  • आकाशात् वाक्।
  • वायोः पाणि।
  • अग्नेः पादं।
  • जलात् पृथिव्याः च मलमूत्रविसर्जनाङ्गौ।

सत्वरजोगुणयोः तत्वं किम्

  • सत्वगुणसम्बद्धित-इन्द्रियाणि ग्रहणं कुर्वन्ति। रजोगुणसम्बद्धित-इन्द्रियाणि विषयानां विसर्जनं विषयत्यागं कुर्वन्ति। किन्तु लोके सत्वगुणं त्यजन्ति रजोगुणं स्वीकुर्वन्ति। अत्र विरुद्धः जातः।

सत्वस्य वैशिष्ट्यम् किम्

  • प्रकृतिः स्त्री इति अभिधीयते।
  • स् त् री – सकारः – सात्विकांशान् स्वीकरोतु। तमोगुणः (विनम्रता, लज्जा) अभ्युपगम्येत। रकारः अन्ते भवति। कठिनसमयेषु एव रजोगुणं धारयतु।
  • सत्वगुणमार्गं अनुसरतु। तस्य तेजः धरतु।

तमोगुणःतस्य मिश्रणम्पञ्चीकरणम्

  • उदाहरणेन उपपादयति भगवान्।
  • एकत्वम् एव अनेकत्वम् भवति।
  • षोडशकलाः के। पञ्च-ज्ञानेन्द्रियाणि पञ्च-कर्मेन्द्रियाणि पञ्च-भूतानि एकं मनः मिलित्वा षोडशकलाः। सर्वेषु मानवेषु एते वर्तन्ते।
  • ईश्वरः सर्वभूतानाम्।

अभीष्टानि

  • एकत्वे अनेकत्वस्य दर्शनं किमर्थं भवति। मूलकारणम् अस्ति अभीष्टानि।
  • एतानि अपि अधिकाधिकानि अभवन्। अतः मतेः भ्रमः भवति।
  • पुरुषप्रयत्नम् आवश्यकम् अस्ति। लघुमार्गे गन्तुं इच्छुकाः मानवाः। कालस्य अपेक्षा न कुर्वन्ति। सर्वथा शीघ्रमार्गे एव गन्तुम् इच्छन्ति।
  • किन्तु एतत् उचितम् नास्ति। दीर्घमार्गः राजमार्गः भवति। तस्मिन् एव गन्तव्यम्।
  • उदाहरणम् – स्वर्गमार्गः लघु। नरकमार्गः विशालः। किमर्थम्। यतोहि नैके नरकमार्गे प्रचलन्ति। अतः सः दीर्घः अस्ति।

लक्ष्मीदेवी भक्तः च

  • धनिकः भवितुम् इच्छन् मानवः देवीतपः कृतवान् आसीत्। ……

लोकस्थितिः

  • रक्तवर्णः रजोगुणः। श्वेतवर्णः सत्वगुणः। कृष्णवर्णः तमोगुणः। नेत्रे त्रयः अपि वर्तन्ते।

देवः कुत्र वर्तते

  • पश्यन्नपि न च पश्यति मूढः।
  • प्रकृतिः एव परमात्मस्वरूपमस्ति।
  • क्रियाशीलता – प्रकृतेः स्वभावः।
  • कर्तव्याचरणे सृष्टिरहस्यमस्ति।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s