Facebook is now Meta(verse) 

पठित्वा ज्ञानं प्राप्नोतु।

सुजातीयम्

श्रीः

नाम्निकिम्अस्ति?तत्परिवर्तनेनकिंप्रयोजनम्?आधुनिकेयुगेतु’सुमहत्प्रयोजनमित्येव‘ब्रूमः|संप्रतिमुखपुस्तकमिति(facebook)नाम्नालोकप्रसिद्धासंस्था’Meta’इतिनाम्नाइतःपरंकथ्यतेइति|अस्यपरिवर्तनस्यघोषणातत्संस्थाधिपत्यासद्यैवकृता|संस्थानांनामकरणंकथंक्रियतेइतिपरिशीलयामश्चेत्,साधारणतयाउत्पाद्यवस्तुनिर्देशः,संस्थायाःलक्ष्यं/प्रयोजनंवा,प्रजावबोधइत्यादीन् संलक्ष्यक्रियते|तथैवकृतंनामअस्याःसंस्थायाः’मुखपुस्तकमिति’ (facebook)|जगति यस्यकस्यापिजनस्यसम्पर्कःस्वस्थानेस्थित्वैवकर्तुंशक्यतेनिश्शुल्कतयाइत्यत्रविशेषः|गतपञ्चदशवर्षेषुभूतले असङ्ख्याकाः जनाः अनयासंस्थयायोजिताः विशिष्ययुवानः|

केवलंजनानांसंपर्कः(Contacts),विचाराणांपरस्परविनिमयः(messaging service),गणसंरचना (Groups),चित्रादीनांसंविभागः(Sharing pictures/video’s),यथातथदर्शनं (live)इतिचित्ताकर्षकविशेषसुविधानां योजनेन(adding unique features)एषासंस्थाजनमानसेसुस्थिताजाता,यावतीलोकप्रियतातावान्लाभःसंस्थायाः| कालान्तारेनिम्नलिखितसंस्थानामपिfacebookसंस्थयांविलीनं जातम्|

#संस्थासंस्थायाः प्रयोजनम्/सेवा/लक्ष्यम्
1Instagramचित्र-दृश्यमुद्रणसंविभागोपक्रमः(Photo and video-sharing app)
2WhatsAppजङ्गम-संदेश-सेवाप्रदात्री (Mobile messenger service)
3Belugaसूचनादानप्रदानव्यवस्थानिर्देशः(Messenger Service)
4Onavoजालान्तर्गत -अङ्कीयांशविश्लेशणप्रविधानम् (Web data Analytics)
5Oculusअध्यास-संज्ञानोपकरणम् (Virtual reality technology company)

कालप्रभावात्, प्रजाभिमानेन सुदृढा सती एकदशाब्दपर्यन्तं विविधदेशीयानां वैय्यक्तिकवार्ताविशेषाः, तेषाम् रागद्वेषाभिनिवेशसंबद्धाः सर्वे अंशाः सञ्चिताः अनया संस्थाया | तादृशजनसूचनाविशेषसञ्चयनम् (Data collection) इतरवणिग्भ्यो (Other businesses)विक्रीय धनसंपादने संलग्ना एषा संस्था | तुष्यतु दुर्जनन्यायेन एतावत्परयन्तमपि व्यापारक्षेत्रकोटौ एव अयं व्यवहारः अन्तर्भवति इति चिन्तयामः | एवं संस्था एषासंवर्धिता | एतत् सर्वं संकलय्य, समीक्ष्य च चित्राभिज्ञानप्रविधयः(Face recognition technology), कृतकप्रज्ञानसुविधा(Artificial Intelligence), संबोधयोग्ययन्त्रांशादीनां(Machine Learning) प्रयोगेन एषा संस्था अधुना विविधदेशेषु समाजेषु च विद्रकारणभूता सञ्जाता |तत्कथमिति विचारयामस्तावत्!

किन्तु अस्यां संस्थायां केवलं धनसम्पादनमुद्दिश्य नैके अधार्मिकाः मार्गाः अनुस्रियन्ते इति तत्संस्थायाःकेचन उद्योगिनः प्रवदन्तो दृश्यन्ते अद्यत्वे | facebook-उपभोक्तॄणां

वैय्यक्तिक-तथ्यांशानां चौर्यं (personal data theft), अधमकरर्त्वं (tax evasion), द्वेषपूर्णसन्देशानां प्रचारः(spreading hate messages)…

View original post 97 more words

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s