आचार्यः हृदयस्थः अभवत्।
Author: Gadimanoj
Universality of Bhagavat Gita
How is it that a war time advice given by Krishna to Arjuna eons ago, well known as Bhagavat Gita, is so universally accepted as being ever relevant content even for times to come ?
शाङ्करभाष्येण महान् लाभः।
सर्वे गीताशास्त्रं भाष्येणसहितम् अधीयताम्। किं तेन ? बहवः लाभाः। के ते ? अयं लेखः पठ्यताम्।
क्रमेण साफल्यम्।
Only two actions are worth doing.
1) Help yourself (to help others better)
2) Help others (to help yourself better)
वेदाभ्यासः पञ्चधा
इत्थं वेदाभ्यासः विद्याभ्यासः वा पञ्चधा स्मृतः।
ब्राह्मणः सर्वश्रेष्ठः।
कः ब्राह्मणः ?
My Master speaks of संस्कृतम् – Part #1
What did my Master speak of संस्कृतम् ?
Excerpts from 3 Divine Discourses. More to follow in subsequent posts.
त्वमेव माता पिता त्वमेव
A common prayer with profound inner significance.
सङ्क्षेपरामायणम् #4
श्लोकाः १० – ११
Sankshepa Ramayanam #3
श्लोकाः ८ – ९
सङ्क्षेपरामायणम् #२
श्लोकाः ६ – ७
सङ्क्षेपरामायणम् #१
सङ्क्षेपरामायणस्य श्लोकाः १ – ५
एका लघ्वी कथा #३२ – त्यागशीलः बलिचक्रवर्ती।
त्यागस्वरूपः बलिचक्रवर्ती।
Game ends, when we discover the value.
There was a man clamouring for lumps of mud when there was much gold available for him to bequeath. Those … More
शिवस्वरूपबोधः
शिवस्वरूपं किं बोधयति ?