आचार्यः हृदयस्थः अभवत्।
Category: Samskrtam
शाङ्करभाष्येण महान् लाभः।
सर्वे गीताशास्त्रं भाष्येणसहितम् अधीयताम्। किं तेन ? बहवः लाभाः। के ते ? अयं लेखः पठ्यताम्।
क्रमेण साफल्यम्।
Only two actions are worth doing.
1) Help yourself (to help others better)
2) Help others (to help yourself better)
वेदाभ्यासः पञ्चधा
इत्थं वेदाभ्यासः विद्याभ्यासः वा पञ्चधा स्मृतः।
ब्राह्मणः सर्वश्रेष्ठः।
कः ब्राह्मणः ?
सङ्क्षेपरामायणम् #4
श्लोकाः १० – ११
Sankshepa Ramayanam #3
श्लोकाः ८ – ९
सङ्क्षेपरामायणम् #२
श्लोकाः ६ – ७
सङ्क्षेपरामायणम् #१
सङ्क्षेपरामायणस्य श्लोकाः १ – ५
एका लघ्वी कथा #३२ – त्यागशीलः बलिचक्रवर्ती।
त्यागस्वरूपः बलिचक्रवर्ती।
शिवस्वरूपबोधः
शिवस्वरूपं किं बोधयति ?
एका लघ्वी कथा #३१ – गोपिकाः दैवानुग्रहपात्राणि।
गोपिकाः परमभक्ताः। शास्त्रज्ञानं विना अपि तासां भगवत्प्राप्तिः जाता। कथं स्यात् ?
सर्वोत्कृष्टा गुरुदक्षिणा
करिष्ये वचनं तव।
द्विचक्रिका लुप्ता
वृत्तान्तः – द्विचक्रिका चोरिता।
मम गृहे – शब्दव्यापारः।
दैनन्दिनव्यवहारेषु शब्दव्यापारः।