एका लघ्वी कथा #२९ – अहंकारं निवारयितुं प्रधानं मार्गः सेवा अस्ति। अतः यावत् शक्यते तावत् सेवां कृत्वा दुःखानि निवारणीयानि।

प्रेम्णा सेवया च चित्तशुद्धिः प्राप्यते। तस्मात् हृदि परमात्मनः अस्तित्वं प्रकाशते।

एका लघ्वी कथा #२६ – परमात्मा मानुषरूपेण भुवि प्रत्यक्षीभूय धर्मसंरक्षणं करोति।

Source: Divine Inspirations Volume 1 – Compilations of Bhagawan’s Teaching & Moral Stories by Dr Sasidhar Siddabattuni. Published by Sri Sathya Sai Sadhana Trust, Publications Division.

Story Title: 75. The Lord takes human form and comes among men to restore the sense of values.

एका लघ्वी कथा #२५ – तृष्णानां न्यूनीकरणेन कैवल्यं प्राप्नुयात्।

मार्गदर्शकश्च सम्पादकः – राजीवः अनुवादकः – मनोजः कथा १  एकदा कश्चित् पथिकः प्रचण्डातपे दीर्घां यात्रां कुर्वन् आसीत्। सः श्रान्तः सन् … More