त्यागस्वरूपः बलिचक्रवर्ती।
Category: Chinna Katha Series
एका लघ्वी कथा #३१ – गोपिकाः दैवानुग्रहपात्राणि।
गोपिकाः परमभक्ताः। शास्त्रज्ञानं विना अपि तासां भगवत्प्राप्तिः जाता। कथं स्यात् ?
एका लघ्वी कथा #३० – अन्येषां गुणदोषपरीक्षणं मा कुर्यात्। अन्यस्य परीक्षणे स्वस्य परीक्षणं स्यात्।
कस्मिन् कः गुणः कः दोषः इति को वा जानीयात्। अन्तरात्मा परमात्मा एव जानाति।
एका लघ्वी कथा #२९ – अहंकारं निवारयितुं प्रधानं मार्गः सेवा अस्ति। अतः यावत् शक्यते तावत् सेवां कृत्वा दुःखानि निवारणीयानि।
प्रेम्णा सेवया च चित्तशुद्धिः प्राप्यते। तस्मात् हृदि परमात्मनः अस्तित्वं प्रकाशते।
एका लघ्वी कथा #२८ – भगवतः पूजां कर्तुं तस्य भावचित्रस्य आवश्यकता नास्ति। तव हृदये तं संस्थाप्य पूजय।
मद्भक्ताः यत्र गायन्ति तत्र तिष्ठामि नारद।
एका लघ्वी कथा #२७ – धृतिः आत्मविश्वासं जनयति। आत्मविश्वासात् आत्मबलं लभ्यते।
आत्मविश्वासः आत्मगौरवम् आत्मबलं च।
एका लघ्वी कथा #२६ – परमात्मा मानुषरूपेण भुवि प्रत्यक्षीभूय धर्मसंरक्षणं करोति।
Source: Divine Inspirations Volume 1 – Compilations of Bhagawan’s Teaching & Moral Stories by Dr Sasidhar Siddabattuni. Published by Sri Sathya Sai Sadhana Trust, Publications Division.
Story Title: 75. The Lord takes human form and comes among men to restore the sense of values.
एका लघ्वी कथा #२५ – तृष्णानां न्यूनीकरणेन कैवल्यं प्राप्नुयात्।
मार्गदर्शकश्च सम्पादकः – राजीवः अनुवादकः – मनोजः कथा १ एकदा कश्चित् पथिकः प्रचण्डातपे दीर्घां यात्रां कुर्वन् आसीत्। सः श्रान्तः सन् … More
एका लघ्वी कथा #२४ – परोपकाराय इदं शरीरम्।
किमर्थं शृगालाः अपि अखादित्वा शवं त्यक्त्वन्तः।
एका लघ्वी कथा #२३ – बालवत् नारायणं प्रार्थयस्व।
बालकः नारायणाय पत्रं लिखित्वा प्रेषयति।
प्रत्युत्तरम् अपि प्राप्नोति।
एका लघ्वी कथा #२२ – भक्तिः न तु शक्तिः। गुणाः न तु कुलम्। चित्तं न तु वित्तं भगवन्तं प्रसीदति।
किं भगवन्तं तुष्यति ? भक्तिः वा शक्तिः वा ? गुणाः वा जन्मकुलं वा ? शुद्धचित्तं वा वित्तं वा ?
एका लघ्वी कथा #२१ – सत्सङ्गात् केवलम् उत्तमगुणान् स्वीकुरु।
सत्सङ्गे स्थिते अपि प्रयोजनं न लभते यदि मनः तस्मिन् प्रसङ्गे न तिष्ठति।
एका लघ्वी कथा #२० – दोषरहिता सृष्टिः दोषभरिता दृष्टिः
किं सत्यम्। यद् दृश्यते तद् वा। यदस्ति तद् वा। किन्तु किमस्ति इति कथं जानीयात्।
एका लघ्वी कथा #१९ – यदि सः सर्वव्यापी तर्हि किमर्थं तं सर्वत्र द्रष्टुं न शक्यते।
नूतना अनूदिता कथा। पठित्वा तत्वज्ञानं प्राप्नुवन्तु।
एका लघ्वी कथा #१८ – करुणाभरितं हृदयम् एव भगवतः मन्दिरं।
कः प्राप्नोति सुवर्णमयीं स्थालिकाम् ? ज्ञातुं पठत।