बालकः अखिलः पित्रा सह गच्छति। तत्र काचित् विशिष्टा घटना घटते।
Category: Samskrtam
कस्यचन बालकस्य जीवनयात्रा – #१
माता बस्यानस्थाने बालकं श्लोकान् पाठयति स्म।
Pursuit
Understanding पुरुषार्थाः।
एका लघ्वी कथा #३० – अन्येषां गुणदोषपरीक्षणं मा कुर्यात्। अन्यस्य परीक्षणे स्वस्य परीक्षणं स्यात्।
कस्मिन् कः गुणः कः दोषः इति को वा जानीयात्। अन्तरात्मा परमात्मा एव जानाति।
धातुज्ञानम्
धातोः कः अर्थः। कति अर्थाः। कुत्र कस्य धातोः प्रयोगः।
व्याकरणस्य प्रश्नावलिः – १
व्याकरणप्रश्नावलिः – १
साम्प्रदायिकं संस्कृतशिक्षणम्
पुस्तकम् – रङ्गनाथलेखमञ्जूषा।
विषयः – साम्प्रदायिकं संस्कृतशिक्षणम्।
लेखकः – विद्वान् रङ्गनाथशर्मवर्यः।
एका लघ्वी कथा #२९ – अहंकारं निवारयितुं प्रधानं मार्गः सेवा अस्ति। अतः यावत् शक्यते तावत् सेवां कृत्वा दुःखानि निवारणीयानि।
प्रेम्णा सेवया च चित्तशुद्धिः प्राप्यते। तस्मात् हृदि परमात्मनः अस्तित्वं प्रकाशते।
एका लघ्वी कथा #२८ – भगवतः पूजां कर्तुं तस्य भावचित्रस्य आवश्यकता नास्ति। तव हृदये तं संस्थाप्य पूजय।
मद्भक्ताः यत्र गायन्ति तत्र तिष्ठामि नारद।
एका लघ्वी कथा #२७ – धृतिः आत्मविश्वासं जनयति। आत्मविश्वासात् आत्मबलं लभ्यते।
आत्मविश्वासः आत्मगौरवम् आत्मबलं च।
एका लघ्वी कथा #२६ – परमात्मा मानुषरूपेण भुवि प्रत्यक्षीभूय धर्मसंरक्षणं करोति।
Source: Divine Inspirations Volume 1 – Compilations of Bhagawan’s Teaching & Moral Stories by Dr Sasidhar Siddabattuni. Published by Sri Sathya Sai Sadhana Trust, Publications Division.
Story Title: 75. The Lord takes human form and comes among men to restore the sense of values.
एका लघ्वी कथा #२५ – तृष्णानां न्यूनीकरणेन कैवल्यं प्राप्नुयात्।
मार्गदर्शकश्च सम्पादकः – राजीवः अनुवादकः – मनोजः कथा १ एकदा कश्चित् पथिकः प्रचण्डातपे दीर्घां यात्रां कुर्वन् आसीत्। सः श्रान्तः सन् … More
एका लघ्वी कथा #२४ – परोपकाराय इदं शरीरम्।
किमर्थं शृगालाः अपि अखादित्वा शवं त्यक्त्वन्तः।
एका लघ्वी कथा #२३ – बालवत् नारायणं प्रार्थयस्व।
बालकः नारायणाय पत्रं लिखित्वा प्रेषयति।
प्रत्युत्तरम् अपि प्राप्नोति।
एका लघ्वी कथा #२२ – भक्तिः न तु शक्तिः। गुणाः न तु कुलम्। चित्तं न तु वित्तं भगवन्तं प्रसीदति।
किं भगवन्तं तुष्यति ? भक्तिः वा शक्तिः वा ? गुणाः वा जन्मकुलं वा ? शुद्धचित्तं वा वित्तं वा ?