एक एव खगो मानी वने वसति चातकः। पिपासितो म्रियते वा याचते वा पुरन्दरम्॥ सुभाषितम् चातकः खगः दृढव्रतः अस्ति। सः केवलं … More
Category: Samskrtam
एका लघ्वी कथा #२१ – सत्सङ्गात् केवलम् उत्तमगुणान् स्वीकुरु।
सत्सङ्गे स्थिते अपि प्रयोजनं न लभते यदि मनः तस्मिन् प्रसङ्गे न तिष्ठति।
एका लघ्वी कथा #२० – दोषरहिता सृष्टिः दोषभरिता दृष्टिः
किं सत्यम्। यद् दृश्यते तद् वा। यदस्ति तद् वा। किन्तु किमस्ति इति कथं जानीयात्।
एका लघ्वी कथा #१९ – यदि सः सर्वव्यापी तर्हि किमर्थं तं सर्वत्र द्रष्टुं न शक्यते।
नूतना अनूदिता कथा। पठित्वा तत्वज्ञानं प्राप्नुवन्तु।
मोदे प्रमोदे ।
प्रमाणपत्रं प्राप्तम्।
एका लघ्वी कथा #१८ – करुणाभरितं हृदयम् एव भगवतः मन्दिरं।
कः प्राप्नोति सुवर्णमयीं स्थालिकाम् ? ज्ञातुं पठत।
एका लघ्वी कथा #१७ – भगवतोऽनुग्रहं प्राप्तुम् आदौ विश्वासः धरणीयः।
विश्वासः धरणीयः।
एका लघ्वी कथा #१६ – अबौ-बेन्-आदमः।
Love God or be Loved by God ?
एका लघ्वी कथा #१५ – अन्नात् शीलम्।
I just came to know that modern science calls this – Nutritional Psychiatry !
सृष्टिकर्तुः सौन्दर्यरचना – पक्षिषु।
So beautiful. So wonderful.
23rd Nov 2021 – सेवा – भजनं – भोजनं
What did we do on 23rd Nov 2021?
पठितं पुस्तकम् #१ – भगवान् परशुरामः
अत्र पुस्तकं क्रेतुम् शक्यते – https://samskritabharati.in ह्यः अस्य पुस्तकस्य पठनं समाप्तम्। द्विशतपुटात्मकं पुस्तकमस्ति। सरलया भाषया लिखितम् पुस्तकम् अस्ति। अस्य रचयिता … More
सहस्रनामजपः कथं कर्तव्यः।
Reverse the process. Remember the world in your prayer room and remember the Lord while in the world.
What transforms Karma into Karma Yoga ?
कर्म कर्तव्यम्। किन्तु कथं कर्तव्यम्।
सुभाषितम् – १३/११/२०२१
All that it takes to make our daily actions memorable for one and all is a little bit of love !